Declension table of ?mūrdhanvat

Deva

MasculineSingularDualPlural
Nominativemūrdhanvān mūrdhanvantau mūrdhanvantaḥ
Vocativemūrdhanvan mūrdhanvantau mūrdhanvantaḥ
Accusativemūrdhanvantam mūrdhanvantau mūrdhanvataḥ
Instrumentalmūrdhanvatā mūrdhanvadbhyām mūrdhanvadbhiḥ
Dativemūrdhanvate mūrdhanvadbhyām mūrdhanvadbhyaḥ
Ablativemūrdhanvataḥ mūrdhanvadbhyām mūrdhanvadbhyaḥ
Genitivemūrdhanvataḥ mūrdhanvatoḥ mūrdhanvatām
Locativemūrdhanvati mūrdhanvatoḥ mūrdhanvatsu

Compound mūrdhanvat -

Adverb -mūrdhanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria