Declension table of ?mūrdhakarṇī

Deva

FeminineSingularDualPlural
Nominativemūrdhakarṇī mūrdhakarṇyau mūrdhakarṇyaḥ
Vocativemūrdhakarṇi mūrdhakarṇyau mūrdhakarṇyaḥ
Accusativemūrdhakarṇīm mūrdhakarṇyau mūrdhakarṇīḥ
Instrumentalmūrdhakarṇyā mūrdhakarṇībhyām mūrdhakarṇībhiḥ
Dativemūrdhakarṇyai mūrdhakarṇībhyām mūrdhakarṇībhyaḥ
Ablativemūrdhakarṇyāḥ mūrdhakarṇībhyām mūrdhakarṇībhyaḥ
Genitivemūrdhakarṇyāḥ mūrdhakarṇyoḥ mūrdhakarṇīnām
Locativemūrdhakarṇyām mūrdhakarṇyoḥ mūrdhakarṇīṣu

Compound mūrdhakarṇi - mūrdhakarṇī -

Adverb -mūrdhakarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria