Declension table of ?mūrdhajyotis

Deva

NeuterSingularDualPlural
Nominativemūrdhajyotiḥ mūrdhajyotiṣī mūrdhajyotīṃṣi
Vocativemūrdhajyotiḥ mūrdhajyotiṣī mūrdhajyotīṃṣi
Accusativemūrdhajyotiḥ mūrdhajyotiṣī mūrdhajyotīṃṣi
Instrumentalmūrdhajyotiṣā mūrdhajyotirbhyām mūrdhajyotirbhiḥ
Dativemūrdhajyotiṣe mūrdhajyotirbhyām mūrdhajyotirbhyaḥ
Ablativemūrdhajyotiṣaḥ mūrdhajyotirbhyām mūrdhajyotirbhyaḥ
Genitivemūrdhajyotiṣaḥ mūrdhajyotiṣoḥ mūrdhajyotiṣām
Locativemūrdhajyotiṣi mūrdhajyotiṣoḥ mūrdhajyotiḥṣu

Compound mūrdhajyotis -

Adverb -mūrdhajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria