Declension table of ?mūrdhagata

Deva

MasculineSingularDualPlural
Nominativemūrdhagataḥ mūrdhagatau mūrdhagatāḥ
Vocativemūrdhagata mūrdhagatau mūrdhagatāḥ
Accusativemūrdhagatam mūrdhagatau mūrdhagatān
Instrumentalmūrdhagatena mūrdhagatābhyām mūrdhagataiḥ mūrdhagatebhiḥ
Dativemūrdhagatāya mūrdhagatābhyām mūrdhagatebhyaḥ
Ablativemūrdhagatāt mūrdhagatābhyām mūrdhagatebhyaḥ
Genitivemūrdhagatasya mūrdhagatayoḥ mūrdhagatānām
Locativemūrdhagate mūrdhagatayoḥ mūrdhagateṣu

Compound mūrdhagata -

Adverb -mūrdhagatam -mūrdhagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria