Declension table of ?mūrdhabhinna

Deva

MasculineSingularDualPlural
Nominativemūrdhabhinnaḥ mūrdhabhinnau mūrdhabhinnāḥ
Vocativemūrdhabhinna mūrdhabhinnau mūrdhabhinnāḥ
Accusativemūrdhabhinnam mūrdhabhinnau mūrdhabhinnān
Instrumentalmūrdhabhinnena mūrdhabhinnābhyām mūrdhabhinnaiḥ mūrdhabhinnebhiḥ
Dativemūrdhabhinnāya mūrdhabhinnābhyām mūrdhabhinnebhyaḥ
Ablativemūrdhabhinnāt mūrdhabhinnābhyām mūrdhabhinnebhyaḥ
Genitivemūrdhabhinnasya mūrdhabhinnayoḥ mūrdhabhinnānām
Locativemūrdhabhinne mūrdhabhinnayoḥ mūrdhabhinneṣu

Compound mūrdhabhinna -

Adverb -mūrdhabhinnam -mūrdhabhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria