Declension table of ?mūrdhānta

Deva

MasculineSingularDualPlural
Nominativemūrdhāntaḥ mūrdhāntau mūrdhāntāḥ
Vocativemūrdhānta mūrdhāntau mūrdhāntāḥ
Accusativemūrdhāntam mūrdhāntau mūrdhāntān
Instrumentalmūrdhāntena mūrdhāntābhyām mūrdhāntaiḥ mūrdhāntebhiḥ
Dativemūrdhāntāya mūrdhāntābhyām mūrdhāntebhyaḥ
Ablativemūrdhāntāt mūrdhāntābhyām mūrdhāntebhyaḥ
Genitivemūrdhāntasya mūrdhāntayoḥ mūrdhāntānām
Locativemūrdhānte mūrdhāntayoḥ mūrdhānteṣu

Compound mūrdhānta -

Adverb -mūrdhāntam -mūrdhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria