Declension table of ?mūrdhāgata

Deva

NeuterSingularDualPlural
Nominativemūrdhāgatam mūrdhāgate mūrdhāgatāni
Vocativemūrdhāgata mūrdhāgate mūrdhāgatāni
Accusativemūrdhāgatam mūrdhāgate mūrdhāgatāni
Instrumentalmūrdhāgatena mūrdhāgatābhyām mūrdhāgataiḥ
Dativemūrdhāgatāya mūrdhāgatābhyām mūrdhāgatebhyaḥ
Ablativemūrdhāgatāt mūrdhāgatābhyām mūrdhāgatebhyaḥ
Genitivemūrdhāgatasya mūrdhāgatayoḥ mūrdhāgatānām
Locativemūrdhāgate mūrdhāgatayoḥ mūrdhāgateṣu

Compound mūrdhāgata -

Adverb -mūrdhāgatam -mūrdhāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria