Declension table of ?mūrdhābhiṣiktā

Deva

FeminineSingularDualPlural
Nominativemūrdhābhiṣiktā mūrdhābhiṣikte mūrdhābhiṣiktāḥ
Vocativemūrdhābhiṣikte mūrdhābhiṣikte mūrdhābhiṣiktāḥ
Accusativemūrdhābhiṣiktām mūrdhābhiṣikte mūrdhābhiṣiktāḥ
Instrumentalmūrdhābhiṣiktayā mūrdhābhiṣiktābhyām mūrdhābhiṣiktābhiḥ
Dativemūrdhābhiṣiktāyai mūrdhābhiṣiktābhyām mūrdhābhiṣiktābhyaḥ
Ablativemūrdhābhiṣiktāyāḥ mūrdhābhiṣiktābhyām mūrdhābhiṣiktābhyaḥ
Genitivemūrdhābhiṣiktāyāḥ mūrdhābhiṣiktayoḥ mūrdhābhiṣiktānām
Locativemūrdhābhiṣiktāyām mūrdhābhiṣiktayoḥ mūrdhābhiṣiktāsu

Adverb -mūrdhābhiṣiktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria