Declension table of mūrdhābhiṣikta

Deva

MasculineSingularDualPlural
Nominativemūrdhābhiṣiktaḥ mūrdhābhiṣiktau mūrdhābhiṣiktāḥ
Vocativemūrdhābhiṣikta mūrdhābhiṣiktau mūrdhābhiṣiktāḥ
Accusativemūrdhābhiṣiktam mūrdhābhiṣiktau mūrdhābhiṣiktān
Instrumentalmūrdhābhiṣiktena mūrdhābhiṣiktābhyām mūrdhābhiṣiktaiḥ mūrdhābhiṣiktebhiḥ
Dativemūrdhābhiṣiktāya mūrdhābhiṣiktābhyām mūrdhābhiṣiktebhyaḥ
Ablativemūrdhābhiṣiktāt mūrdhābhiṣiktābhyām mūrdhābhiṣiktebhyaḥ
Genitivemūrdhābhiṣiktasya mūrdhābhiṣiktayoḥ mūrdhābhiṣiktānām
Locativemūrdhābhiṣikte mūrdhābhiṣiktayoḥ mūrdhābhiṣikteṣu

Compound mūrdhābhiṣikta -

Adverb -mūrdhābhiṣiktam -mūrdhābhiṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria