Declension table of ?mūrchāya

Deva

MasculineSingularDualPlural
Nominativemūrchāyaḥ mūrchāyau mūrchāyāḥ
Vocativemūrchāya mūrchāyau mūrchāyāḥ
Accusativemūrchāyam mūrchāyau mūrchāyān
Instrumentalmūrchāyena mūrchāyābhyām mūrchāyaiḥ mūrchāyebhiḥ
Dativemūrchāyāya mūrchāyābhyām mūrchāyebhyaḥ
Ablativemūrchāyāt mūrchāyābhyām mūrchāyebhyaḥ
Genitivemūrchāyasya mūrchāyayoḥ mūrchāyānām
Locativemūrchāye mūrchāyayoḥ mūrchāyeṣu

Compound mūrchāya -

Adverb -mūrchāyam -mūrchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria