Declension table of ?mūrchāvatā

Deva

FeminineSingularDualPlural
Nominativemūrchāvatā mūrchāvate mūrchāvatāḥ
Vocativemūrchāvate mūrchāvate mūrchāvatāḥ
Accusativemūrchāvatām mūrchāvate mūrchāvatāḥ
Instrumentalmūrchāvatayā mūrchāvatābhyām mūrchāvatābhiḥ
Dativemūrchāvatāyai mūrchāvatābhyām mūrchāvatābhyaḥ
Ablativemūrchāvatāyāḥ mūrchāvatābhyām mūrchāvatābhyaḥ
Genitivemūrchāvatāyāḥ mūrchāvatayoḥ mūrchāvatānām
Locativemūrchāvatāyām mūrchāvatayoḥ mūrchāvatāsu

Adverb -mūrchāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria