Declension table of ?mūrchāprada

Deva

MasculineSingularDualPlural
Nominativemūrchāpradaḥ mūrchāpradau mūrchāpradāḥ
Vocativemūrchāprada mūrchāpradau mūrchāpradāḥ
Accusativemūrchāpradam mūrchāpradau mūrchāpradān
Instrumentalmūrchāpradena mūrchāpradābhyām mūrchāpradaiḥ mūrchāpradebhiḥ
Dativemūrchāpradāya mūrchāpradābhyām mūrchāpradebhyaḥ
Ablativemūrchāpradāt mūrchāpradābhyām mūrchāpradebhyaḥ
Genitivemūrchāpradasya mūrchāpradayoḥ mūrchāpradānām
Locativemūrchāprade mūrchāpradayoḥ mūrchāpradeṣu

Compound mūrchāprada -

Adverb -mūrchāpradam -mūrchāpradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria