Declension table of ?mūrchāmayī

Deva

FeminineSingularDualPlural
Nominativemūrchāmayī mūrchāmayyau mūrchāmayyaḥ
Vocativemūrchāmayi mūrchāmayyau mūrchāmayyaḥ
Accusativemūrchāmayīm mūrchāmayyau mūrchāmayīḥ
Instrumentalmūrchāmayyā mūrchāmayībhyām mūrchāmayībhiḥ
Dativemūrchāmayyai mūrchāmayībhyām mūrchāmayībhyaḥ
Ablativemūrchāmayyāḥ mūrchāmayībhyām mūrchāmayībhyaḥ
Genitivemūrchāmayyāḥ mūrchāmayyoḥ mūrchāmayīnām
Locativemūrchāmayyām mūrchāmayyoḥ mūrchāmayīṣu

Compound mūrchāmayi - mūrchāmayī -

Adverb -mūrchāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria