Declension table of ?mūrchāmaya

Deva

NeuterSingularDualPlural
Nominativemūrchāmayam mūrchāmaye mūrchāmayāni
Vocativemūrchāmaya mūrchāmaye mūrchāmayāni
Accusativemūrchāmayam mūrchāmaye mūrchāmayāni
Instrumentalmūrchāmayena mūrchāmayābhyām mūrchāmayaiḥ
Dativemūrchāmayāya mūrchāmayābhyām mūrchāmayebhyaḥ
Ablativemūrchāmayāt mūrchāmayābhyām mūrchāmayebhyaḥ
Genitivemūrchāmayasya mūrchāmayayoḥ mūrchāmayānām
Locativemūrchāmaye mūrchāmayayoḥ mūrchāmayeṣu

Compound mūrchāmaya -

Adverb -mūrchāmayam -mūrchāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria