Declension table of ?mūrchāmaya

Deva

MasculineSingularDualPlural
Nominativemūrchāmayaḥ mūrchāmayau mūrchāmayāḥ
Vocativemūrchāmaya mūrchāmayau mūrchāmayāḥ
Accusativemūrchāmayam mūrchāmayau mūrchāmayān
Instrumentalmūrchāmayena mūrchāmayābhyām mūrchāmayaiḥ mūrchāmayebhiḥ
Dativemūrchāmayāya mūrchāmayābhyām mūrchāmayebhyaḥ
Ablativemūrchāmayāt mūrchāmayābhyām mūrchāmayebhyaḥ
Genitivemūrchāmayasya mūrchāmayayoḥ mūrchāmayānām
Locativemūrchāmaye mūrchāmayayoḥ mūrchāmayeṣu

Compound mūrchāmaya -

Adverb -mūrchāmayam -mūrchāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria