Declension table of ?mūrchākṣepa

Deva

MasculineSingularDualPlural
Nominativemūrchākṣepaḥ mūrchākṣepau mūrchākṣepāḥ
Vocativemūrchākṣepa mūrchākṣepau mūrchākṣepāḥ
Accusativemūrchākṣepam mūrchākṣepau mūrchākṣepān
Instrumentalmūrchākṣepeṇa mūrchākṣepābhyām mūrchākṣepaiḥ mūrchākṣepebhiḥ
Dativemūrchākṣepāya mūrchākṣepābhyām mūrchākṣepebhyaḥ
Ablativemūrchākṣepāt mūrchākṣepābhyām mūrchākṣepebhyaḥ
Genitivemūrchākṣepasya mūrchākṣepayoḥ mūrchākṣepāṇām
Locativemūrchākṣepe mūrchākṣepayoḥ mūrchākṣepeṣu

Compound mūrchākṣepa -

Adverb -mūrchākṣepam -mūrchākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria