Declension table of ?mūlyavivarjitā

Deva

FeminineSingularDualPlural
Nominativemūlyavivarjitā mūlyavivarjite mūlyavivarjitāḥ
Vocativemūlyavivarjite mūlyavivarjite mūlyavivarjitāḥ
Accusativemūlyavivarjitām mūlyavivarjite mūlyavivarjitāḥ
Instrumentalmūlyavivarjitayā mūlyavivarjitābhyām mūlyavivarjitābhiḥ
Dativemūlyavivarjitāyai mūlyavivarjitābhyām mūlyavivarjitābhyaḥ
Ablativemūlyavivarjitāyāḥ mūlyavivarjitābhyām mūlyavivarjitābhyaḥ
Genitivemūlyavivarjitāyāḥ mūlyavivarjitayoḥ mūlyavivarjitānām
Locativemūlyavivarjitāyām mūlyavivarjitayoḥ mūlyavivarjitāsu

Adverb -mūlyavivarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria