Declension table of ?mūlyavivarjita

Deva

MasculineSingularDualPlural
Nominativemūlyavivarjitaḥ mūlyavivarjitau mūlyavivarjitāḥ
Vocativemūlyavivarjita mūlyavivarjitau mūlyavivarjitāḥ
Accusativemūlyavivarjitam mūlyavivarjitau mūlyavivarjitān
Instrumentalmūlyavivarjitena mūlyavivarjitābhyām mūlyavivarjitaiḥ mūlyavivarjitebhiḥ
Dativemūlyavivarjitāya mūlyavivarjitābhyām mūlyavivarjitebhyaḥ
Ablativemūlyavivarjitāt mūlyavivarjitābhyām mūlyavivarjitebhyaḥ
Genitivemūlyavivarjitasya mūlyavivarjitayoḥ mūlyavivarjitānām
Locativemūlyavivarjite mūlyavivarjitayoḥ mūlyavivarjiteṣu

Compound mūlyavivarjita -

Adverb -mūlyavivarjitam -mūlyavivarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria