Declension table of ?mūlyādhyāyavivaraṇa

Deva

NeuterSingularDualPlural
Nominativemūlyādhyāyavivaraṇam mūlyādhyāyavivaraṇe mūlyādhyāyavivaraṇāni
Vocativemūlyādhyāyavivaraṇa mūlyādhyāyavivaraṇe mūlyādhyāyavivaraṇāni
Accusativemūlyādhyāyavivaraṇam mūlyādhyāyavivaraṇe mūlyādhyāyavivaraṇāni
Instrumentalmūlyādhyāyavivaraṇena mūlyādhyāyavivaraṇābhyām mūlyādhyāyavivaraṇaiḥ
Dativemūlyādhyāyavivaraṇāya mūlyādhyāyavivaraṇābhyām mūlyādhyāyavivaraṇebhyaḥ
Ablativemūlyādhyāyavivaraṇāt mūlyādhyāyavivaraṇābhyām mūlyādhyāyavivaraṇebhyaḥ
Genitivemūlyādhyāyavivaraṇasya mūlyādhyāyavivaraṇayoḥ mūlyādhyāyavivaraṇānām
Locativemūlyādhyāyavivaraṇe mūlyādhyāyavivaraṇayoḥ mūlyādhyāyavivaraṇeṣu

Compound mūlyādhyāyavivaraṇa -

Adverb -mūlyādhyāyavivaraṇam -mūlyādhyāyavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria