Declension table of ?mūlotkhāta

Deva

MasculineSingularDualPlural
Nominativemūlotkhātaḥ mūlotkhātau mūlotkhātāḥ
Vocativemūlotkhāta mūlotkhātau mūlotkhātāḥ
Accusativemūlotkhātam mūlotkhātau mūlotkhātān
Instrumentalmūlotkhātena mūlotkhātābhyām mūlotkhātaiḥ mūlotkhātebhiḥ
Dativemūlotkhātāya mūlotkhātābhyām mūlotkhātebhyaḥ
Ablativemūlotkhātāt mūlotkhātābhyām mūlotkhātebhyaḥ
Genitivemūlotkhātasya mūlotkhātayoḥ mūlotkhātānām
Locativemūlotkhāte mūlotkhātayoḥ mūlotkhāteṣu

Compound mūlotkhāta -

Adverb -mūlotkhātam -mūlotkhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria