Declension table of ?mūloccheda

Deva

MasculineSingularDualPlural
Nominativemūlocchedaḥ mūlocchedau mūlocchedāḥ
Vocativemūloccheda mūlocchedau mūlocchedāḥ
Accusativemūlocchedam mūlocchedau mūlocchedān
Instrumentalmūlocchedena mūlocchedābhyām mūlocchedaiḥ mūlocchedebhiḥ
Dativemūlocchedāya mūlocchedābhyām mūlocchedebhyaḥ
Ablativemūlocchedāt mūlocchedābhyām mūlocchedebhyaḥ
Genitivemūlocchedasya mūlocchedayoḥ mūlocchedānām
Locativemūlocchede mūlocchedayoḥ mūlocchedeṣu

Compound mūloccheda -

Adverb -mūlocchedam -mūlocchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria