Declension table of ?mūlikā

Deva

FeminineSingularDualPlural
Nominativemūlikā mūlike mūlikāḥ
Vocativemūlike mūlike mūlikāḥ
Accusativemūlikām mūlike mūlikāḥ
Instrumentalmūlikayā mūlikābhyām mūlikābhiḥ
Dativemūlikāyai mūlikābhyām mūlikābhyaḥ
Ablativemūlikāyāḥ mūlikābhyām mūlikābhyaḥ
Genitivemūlikāyāḥ mūlikayoḥ mūlikānām
Locativemūlikāyām mūlikayoḥ mūlikāsu

Adverb -mūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria