Declension table of ?mūlīkarman

Deva

NeuterSingularDualPlural
Nominativemūlīkarma mūlīkarmaṇī mūlīkarmāṇi
Vocativemūlīkarman mūlīkarma mūlīkarmaṇī mūlīkarmāṇi
Accusativemūlīkarma mūlīkarmaṇī mūlīkarmāṇi
Instrumentalmūlīkarmaṇā mūlīkarmabhyām mūlīkarmabhiḥ
Dativemūlīkarmaṇe mūlīkarmabhyām mūlīkarmabhyaḥ
Ablativemūlīkarmaṇaḥ mūlīkarmabhyām mūlīkarmabhyaḥ
Genitivemūlīkarmaṇaḥ mūlīkarmaṇoḥ mūlīkarmaṇām
Locativemūlīkarmaṇi mūlīkarmaṇoḥ mūlīkarmasu

Compound mūlīkarma -

Adverb -mūlīkarma -mūlīkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria