Declension table of ?mūlībhūtā

Deva

FeminineSingularDualPlural
Nominativemūlībhūtā mūlībhūte mūlībhūtāḥ
Vocativemūlībhūte mūlībhūte mūlībhūtāḥ
Accusativemūlībhūtām mūlībhūte mūlībhūtāḥ
Instrumentalmūlībhūtayā mūlībhūtābhyām mūlībhūtābhiḥ
Dativemūlībhūtāyai mūlībhūtābhyām mūlībhūtābhyaḥ
Ablativemūlībhūtāyāḥ mūlībhūtābhyām mūlībhūtābhyaḥ
Genitivemūlībhūtāyāḥ mūlībhūtayoḥ mūlībhūtānām
Locativemūlībhūtāyām mūlībhūtayoḥ mūlībhūtāsu

Adverb -mūlībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria