Declension table of ?mūlībhūta

Deva

NeuterSingularDualPlural
Nominativemūlībhūtam mūlībhūte mūlībhūtāni
Vocativemūlībhūta mūlībhūte mūlībhūtāni
Accusativemūlībhūtam mūlībhūte mūlībhūtāni
Instrumentalmūlībhūtena mūlībhūtābhyām mūlībhūtaiḥ
Dativemūlībhūtāya mūlībhūtābhyām mūlībhūtebhyaḥ
Ablativemūlībhūtāt mūlībhūtābhyām mūlībhūtebhyaḥ
Genitivemūlībhūtasya mūlībhūtayoḥ mūlībhūtānām
Locativemūlībhūte mūlībhūtayoḥ mūlībhūteṣu

Compound mūlībhūta -

Adverb -mūlībhūtam -mūlībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria