Declension table of ?mūlī

Deva

FeminineSingularDualPlural
Nominativemūlī mūlyau mūlyaḥ
Vocativemūli mūlyau mūlyaḥ
Accusativemūlīm mūlyau mūlīḥ
Instrumentalmūlyā mūlībhyām mūlībhiḥ
Dativemūlyai mūlībhyām mūlībhyaḥ
Ablativemūlyāḥ mūlībhyām mūlībhyaḥ
Genitivemūlyāḥ mūlyoḥ mūlīnām
Locativemūlyām mūlyoḥ mūlīṣu

Compound mūli - mūlī -

Adverb -mūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria