Declension table of ?mūlaśāntividhi

Deva

MasculineSingularDualPlural
Nominativemūlaśāntividhiḥ mūlaśāntividhī mūlaśāntividhayaḥ
Vocativemūlaśāntividhe mūlaśāntividhī mūlaśāntividhayaḥ
Accusativemūlaśāntividhim mūlaśāntividhī mūlaśāntividhīn
Instrumentalmūlaśāntividhinā mūlaśāntividhibhyām mūlaśāntividhibhiḥ
Dativemūlaśāntividhaye mūlaśāntividhibhyām mūlaśāntividhibhyaḥ
Ablativemūlaśāntividheḥ mūlaśāntividhibhyām mūlaśāntividhibhyaḥ
Genitivemūlaśāntividheḥ mūlaśāntividhyoḥ mūlaśāntividhīnām
Locativemūlaśāntividhau mūlaśāntividhyoḥ mūlaśāntividhiṣu

Compound mūlaśāntividhi -

Adverb -mūlaśāntividhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria