Declension table of ?mūlaśāntividhāna

Deva

NeuterSingularDualPlural
Nominativemūlaśāntividhānam mūlaśāntividhāne mūlaśāntividhānāni
Vocativemūlaśāntividhāna mūlaśāntividhāne mūlaśāntividhānāni
Accusativemūlaśāntividhānam mūlaśāntividhāne mūlaśāntividhānāni
Instrumentalmūlaśāntividhānena mūlaśāntividhānābhyām mūlaśāntividhānaiḥ
Dativemūlaśāntividhānāya mūlaśāntividhānābhyām mūlaśāntividhānebhyaḥ
Ablativemūlaśāntividhānāt mūlaśāntividhānābhyām mūlaśāntividhānebhyaḥ
Genitivemūlaśāntividhānasya mūlaśāntividhānayoḥ mūlaśāntividhānānām
Locativemūlaśāntividhāne mūlaśāntividhānayoḥ mūlaśāntividhāneṣu

Compound mūlaśāntividhāna -

Adverb -mūlaśāntividhānam -mūlaśāntividhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria