Declension table of ?mūlaśānti

Deva

FeminineSingularDualPlural
Nominativemūlaśāntiḥ mūlaśāntī mūlaśāntayaḥ
Vocativemūlaśānte mūlaśāntī mūlaśāntayaḥ
Accusativemūlaśāntim mūlaśāntī mūlaśāntīḥ
Instrumentalmūlaśāntyā mūlaśāntibhyām mūlaśāntibhiḥ
Dativemūlaśāntyai mūlaśāntaye mūlaśāntibhyām mūlaśāntibhyaḥ
Ablativemūlaśāntyāḥ mūlaśānteḥ mūlaśāntibhyām mūlaśāntibhyaḥ
Genitivemūlaśāntyāḥ mūlaśānteḥ mūlaśāntyoḥ mūlaśāntīnām
Locativemūlaśāntyām mūlaśāntau mūlaśāntyoḥ mūlaśāntiṣu

Compound mūlaśānti -

Adverb -mūlaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria