Declension table of ?mūlavyasanavṛttimat

Deva

NeuterSingularDualPlural
Nominativemūlavyasanavṛttimat mūlavyasanavṛttimantī mūlavyasanavṛttimatī mūlavyasanavṛttimanti
Vocativemūlavyasanavṛttimat mūlavyasanavṛttimantī mūlavyasanavṛttimatī mūlavyasanavṛttimanti
Accusativemūlavyasanavṛttimat mūlavyasanavṛttimantī mūlavyasanavṛttimatī mūlavyasanavṛttimanti
Instrumentalmūlavyasanavṛttimatā mūlavyasanavṛttimadbhyām mūlavyasanavṛttimadbhiḥ
Dativemūlavyasanavṛttimate mūlavyasanavṛttimadbhyām mūlavyasanavṛttimadbhyaḥ
Ablativemūlavyasanavṛttimataḥ mūlavyasanavṛttimadbhyām mūlavyasanavṛttimadbhyaḥ
Genitivemūlavyasanavṛttimataḥ mūlavyasanavṛttimatoḥ mūlavyasanavṛttimatām
Locativemūlavyasanavṛttimati mūlavyasanavṛttimatoḥ mūlavyasanavṛttimatsu

Adverb -mūlavyasanavṛttimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria