Declension table of ?mūlavyasanavṛttimat

Deva

MasculineSingularDualPlural
Nominativemūlavyasanavṛttimān mūlavyasanavṛttimantau mūlavyasanavṛttimantaḥ
Vocativemūlavyasanavṛttiman mūlavyasanavṛttimantau mūlavyasanavṛttimantaḥ
Accusativemūlavyasanavṛttimantam mūlavyasanavṛttimantau mūlavyasanavṛttimataḥ
Instrumentalmūlavyasanavṛttimatā mūlavyasanavṛttimadbhyām mūlavyasanavṛttimadbhiḥ
Dativemūlavyasanavṛttimate mūlavyasanavṛttimadbhyām mūlavyasanavṛttimadbhyaḥ
Ablativemūlavyasanavṛttimataḥ mūlavyasanavṛttimadbhyām mūlavyasanavṛttimadbhyaḥ
Genitivemūlavyasanavṛttimataḥ mūlavyasanavṛttimatoḥ mūlavyasanavṛttimatām
Locativemūlavyasanavṛttimati mūlavyasanavṛttimatoḥ mūlavyasanavṛttimatsu

Compound mūlavyasanavṛttimat -

Adverb -mūlavyasanavṛttimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria