Declension table of ?mūlavratin

Deva

MasculineSingularDualPlural
Nominativemūlavratī mūlavratinau mūlavratinaḥ
Vocativemūlavratin mūlavratinau mūlavratinaḥ
Accusativemūlavratinam mūlavratinau mūlavratinaḥ
Instrumentalmūlavratinā mūlavratibhyām mūlavratibhiḥ
Dativemūlavratine mūlavratibhyām mūlavratibhyaḥ
Ablativemūlavratinaḥ mūlavratibhyām mūlavratibhyaḥ
Genitivemūlavratinaḥ mūlavratinoḥ mūlavratinām
Locativemūlavratini mūlavratinoḥ mūlavratiṣu

Compound mūlavrati -

Adverb -mūlavrati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria