Declension table of ?mūlavināśana

Deva

NeuterSingularDualPlural
Nominativemūlavināśanam mūlavināśane mūlavināśanāni
Vocativemūlavināśana mūlavināśane mūlavināśanāni
Accusativemūlavināśanam mūlavināśane mūlavināśanāni
Instrumentalmūlavināśanena mūlavināśanābhyām mūlavināśanaiḥ
Dativemūlavināśanāya mūlavināśanābhyām mūlavināśanebhyaḥ
Ablativemūlavināśanāt mūlavināśanābhyām mūlavināśanebhyaḥ
Genitivemūlavināśanasya mūlavināśanayoḥ mūlavināśanānām
Locativemūlavināśane mūlavināśanayoḥ mūlavināśaneṣu

Compound mūlavināśana -

Adverb -mūlavināśanam -mūlavināśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria