Declension table of mūlavibhuja

Deva

MasculineSingularDualPlural
Nominativemūlavibhujaḥ mūlavibhujau mūlavibhujāḥ
Vocativemūlavibhuja mūlavibhujau mūlavibhujāḥ
Accusativemūlavibhujam mūlavibhujau mūlavibhujān
Instrumentalmūlavibhujena mūlavibhujābhyām mūlavibhujaiḥ mūlavibhujebhiḥ
Dativemūlavibhujāya mūlavibhujābhyām mūlavibhujebhyaḥ
Ablativemūlavibhujāt mūlavibhujābhyām mūlavibhujebhyaḥ
Genitivemūlavibhujasya mūlavibhujayoḥ mūlavibhujānām
Locativemūlavibhuje mūlavibhujayoḥ mūlavibhujeṣu

Compound mūlavibhuja -

Adverb -mūlavibhujam -mūlavibhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria