Declension table of ?mūlavatā

Deva

FeminineSingularDualPlural
Nominativemūlavatā mūlavate mūlavatāḥ
Vocativemūlavate mūlavate mūlavatāḥ
Accusativemūlavatām mūlavate mūlavatāḥ
Instrumentalmūlavatayā mūlavatābhyām mūlavatābhiḥ
Dativemūlavatāyai mūlavatābhyām mūlavatābhyaḥ
Ablativemūlavatāyāḥ mūlavatābhyām mūlavatābhyaḥ
Genitivemūlavatāyāḥ mūlavatayoḥ mūlavatānām
Locativemūlavatāyām mūlavatayoḥ mūlavatāsu

Adverb -mūlavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria