Declension table of ?mūlavat

Deva

NeuterSingularDualPlural
Nominativemūlavat mūlavantī mūlavatī mūlavanti
Vocativemūlavat mūlavantī mūlavatī mūlavanti
Accusativemūlavat mūlavantī mūlavatī mūlavanti
Instrumentalmūlavatā mūlavadbhyām mūlavadbhiḥ
Dativemūlavate mūlavadbhyām mūlavadbhyaḥ
Ablativemūlavataḥ mūlavadbhyām mūlavadbhyaḥ
Genitivemūlavataḥ mūlavatoḥ mūlavatām
Locativemūlavati mūlavatoḥ mūlavatsu

Adverb -mūlavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria