Declension table of ?mūlavat

Deva

MasculineSingularDualPlural
Nominativemūlavān mūlavantau mūlavantaḥ
Vocativemūlavan mūlavantau mūlavantaḥ
Accusativemūlavantam mūlavantau mūlavataḥ
Instrumentalmūlavatā mūlavadbhyām mūlavadbhiḥ
Dativemūlavate mūlavadbhyām mūlavadbhyaḥ
Ablativemūlavataḥ mūlavadbhyām mūlavadbhyaḥ
Genitivemūlavataḥ mūlavatoḥ mūlavatām
Locativemūlavati mūlavatoḥ mūlavatsu

Compound mūlavat -

Adverb -mūlavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria