Declension table of ?mūlavacana

Deva

NeuterSingularDualPlural
Nominativemūlavacanam mūlavacane mūlavacanāni
Vocativemūlavacana mūlavacane mūlavacanāni
Accusativemūlavacanam mūlavacane mūlavacanāni
Instrumentalmūlavacanena mūlavacanābhyām mūlavacanaiḥ
Dativemūlavacanāya mūlavacanābhyām mūlavacanebhyaḥ
Ablativemūlavacanāt mūlavacanābhyām mūlavacanebhyaḥ
Genitivemūlavacanasya mūlavacanayoḥ mūlavacanānām
Locativemūlavacane mūlavacanayoḥ mūlavacaneṣu

Compound mūlavacana -

Adverb -mūlavacanam -mūlavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria