Declension table of ?mūlavāsinī

Deva

FeminineSingularDualPlural
Nominativemūlavāsinī mūlavāsinyau mūlavāsinyaḥ
Vocativemūlavāsini mūlavāsinyau mūlavāsinyaḥ
Accusativemūlavāsinīm mūlavāsinyau mūlavāsinīḥ
Instrumentalmūlavāsinyā mūlavāsinībhyām mūlavāsinībhiḥ
Dativemūlavāsinyai mūlavāsinībhyām mūlavāsinībhyaḥ
Ablativemūlavāsinyāḥ mūlavāsinībhyām mūlavāsinībhyaḥ
Genitivemūlavāsinyāḥ mūlavāsinyoḥ mūlavāsinīnām
Locativemūlavāsinyām mūlavāsinyoḥ mūlavāsinīṣu

Compound mūlavāsini - mūlavāsinī -

Adverb -mūlavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria