Declension table of ?mūlavāsin

Deva

MasculineSingularDualPlural
Nominativemūlavāsī mūlavāsinau mūlavāsinaḥ
Vocativemūlavāsin mūlavāsinau mūlavāsinaḥ
Accusativemūlavāsinam mūlavāsinau mūlavāsinaḥ
Instrumentalmūlavāsinā mūlavāsibhyām mūlavāsibhiḥ
Dativemūlavāsine mūlavāsibhyām mūlavāsibhyaḥ
Ablativemūlavāsinaḥ mūlavāsibhyām mūlavāsibhyaḥ
Genitivemūlavāsinaḥ mūlavāsinoḥ mūlavāsinām
Locativemūlavāsini mūlavāsinoḥ mūlavāsiṣu

Compound mūlavāsi -

Adverb -mūlavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria