Declension table of ?mūlavārin

Deva

MasculineSingularDualPlural
Nominativemūlavārī mūlavāriṇau mūlavāriṇaḥ
Vocativemūlavārin mūlavāriṇau mūlavāriṇaḥ
Accusativemūlavāriṇam mūlavāriṇau mūlavāriṇaḥ
Instrumentalmūlavāriṇā mūlavāribhyām mūlavāribhiḥ
Dativemūlavāriṇe mūlavāribhyām mūlavāribhyaḥ
Ablativemūlavāriṇaḥ mūlavāribhyām mūlavāribhyaḥ
Genitivemūlavāriṇaḥ mūlavāriṇoḥ mūlavāriṇām
Locativemūlavāriṇi mūlavāriṇoḥ mūlavāriṣu

Compound mūlavāri -

Adverb -mūlavāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria