Declension table of ?mūlavāpa

Deva

MasculineSingularDualPlural
Nominativemūlavāpaḥ mūlavāpau mūlavāpāḥ
Vocativemūlavāpa mūlavāpau mūlavāpāḥ
Accusativemūlavāpam mūlavāpau mūlavāpān
Instrumentalmūlavāpena mūlavāpābhyām mūlavāpaiḥ mūlavāpebhiḥ
Dativemūlavāpāya mūlavāpābhyām mūlavāpebhyaḥ
Ablativemūlavāpāt mūlavāpābhyām mūlavāpebhyaḥ
Genitivemūlavāpasya mūlavāpayoḥ mūlavāpānām
Locativemūlavāpe mūlavāpayoḥ mūlavāpeṣu

Compound mūlavāpa -

Adverb -mūlavāpam -mūlavāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria