Declension table of ?mūlauṣadhi

Deva

FeminineSingularDualPlural
Nominativemūlauṣadhiḥ mūlauṣadhī mūlauṣadhayaḥ
Vocativemūlauṣadhe mūlauṣadhī mūlauṣadhayaḥ
Accusativemūlauṣadhim mūlauṣadhī mūlauṣadhīḥ
Instrumentalmūlauṣadhyā mūlauṣadhibhyām mūlauṣadhibhiḥ
Dativemūlauṣadhyai mūlauṣadhaye mūlauṣadhibhyām mūlauṣadhibhyaḥ
Ablativemūlauṣadhyāḥ mūlauṣadheḥ mūlauṣadhibhyām mūlauṣadhibhyaḥ
Genitivemūlauṣadhyāḥ mūlauṣadheḥ mūlauṣadhyoḥ mūlauṣadhīnām
Locativemūlauṣadhyām mūlauṣadhau mūlauṣadhyoḥ mūlauṣadhiṣu

Compound mūlauṣadhi -

Adverb -mūlauṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria