Declension table of ?mūlasvāmin

Deva

MasculineSingularDualPlural
Nominativemūlasvāmī mūlasvāminau mūlasvāminaḥ
Vocativemūlasvāmin mūlasvāminau mūlasvāminaḥ
Accusativemūlasvāminam mūlasvāminau mūlasvāminaḥ
Instrumentalmūlasvāminā mūlasvāmibhyām mūlasvāmibhiḥ
Dativemūlasvāmine mūlasvāmibhyām mūlasvāmibhyaḥ
Ablativemūlasvāminaḥ mūlasvāmibhyām mūlasvāmibhyaḥ
Genitivemūlasvāminaḥ mūlasvāminoḥ mūlasvāminām
Locativemūlasvāmini mūlasvāminoḥ mūlasvāmiṣu

Compound mūlasvāmi -

Adverb -mūlasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria