Declension table of ?mūlasthala

Deva

NeuterSingularDualPlural
Nominativemūlasthalam mūlasthale mūlasthalāni
Vocativemūlasthala mūlasthale mūlasthalāni
Accusativemūlasthalam mūlasthale mūlasthalāni
Instrumentalmūlasthalena mūlasthalābhyām mūlasthalaiḥ
Dativemūlasthalāya mūlasthalābhyām mūlasthalebhyaḥ
Ablativemūlasthalāt mūlasthalābhyām mūlasthalebhyaḥ
Genitivemūlasthalasya mūlasthalayoḥ mūlasthalānām
Locativemūlasthale mūlasthalayoḥ mūlasthaleṣu

Compound mūlasthala -

Adverb -mūlasthalam -mūlasthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria