Declension table of ?mūlasthāyinī

Deva

FeminineSingularDualPlural
Nominativemūlasthāyinī mūlasthāyinyau mūlasthāyinyaḥ
Vocativemūlasthāyini mūlasthāyinyau mūlasthāyinyaḥ
Accusativemūlasthāyinīm mūlasthāyinyau mūlasthāyinīḥ
Instrumentalmūlasthāyinyā mūlasthāyinībhyām mūlasthāyinībhiḥ
Dativemūlasthāyinyai mūlasthāyinībhyām mūlasthāyinībhyaḥ
Ablativemūlasthāyinyāḥ mūlasthāyinībhyām mūlasthāyinībhyaḥ
Genitivemūlasthāyinyāḥ mūlasthāyinyoḥ mūlasthāyinīnām
Locativemūlasthāyinyām mūlasthāyinyoḥ mūlasthāyinīṣu

Compound mūlasthāyini - mūlasthāyinī -

Adverb -mūlasthāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria