Declension table of ?mūlasthāyin

Deva

MasculineSingularDualPlural
Nominativemūlasthāyī mūlasthāyinau mūlasthāyinaḥ
Vocativemūlasthāyin mūlasthāyinau mūlasthāyinaḥ
Accusativemūlasthāyinam mūlasthāyinau mūlasthāyinaḥ
Instrumentalmūlasthāyinā mūlasthāyibhyām mūlasthāyibhiḥ
Dativemūlasthāyine mūlasthāyibhyām mūlasthāyibhyaḥ
Ablativemūlasthāyinaḥ mūlasthāyibhyām mūlasthāyibhyaḥ
Genitivemūlasthāyinaḥ mūlasthāyinoḥ mūlasthāyinām
Locativemūlasthāyini mūlasthāyinoḥ mūlasthāyiṣu

Compound mūlasthāyi -

Adverb -mūlasthāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria