Declension table of ?mūlasthāna

Deva

NeuterSingularDualPlural
Nominativemūlasthānam mūlasthāne mūlasthānāni
Vocativemūlasthāna mūlasthāne mūlasthānāni
Accusativemūlasthānam mūlasthāne mūlasthānāni
Instrumentalmūlasthānena mūlasthānābhyām mūlasthānaiḥ
Dativemūlasthānāya mūlasthānābhyām mūlasthānebhyaḥ
Ablativemūlasthānāt mūlasthānābhyām mūlasthānebhyaḥ
Genitivemūlasthānasya mūlasthānayoḥ mūlasthānānām
Locativemūlasthāne mūlasthānayoḥ mūlasthāneṣu

Compound mūlasthāna -

Adverb -mūlasthānam -mūlasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria