Declension table of ?mūlarāmāyaṇa

Deva

NeuterSingularDualPlural
Nominativemūlarāmāyaṇam mūlarāmāyaṇe mūlarāmāyaṇāni
Vocativemūlarāmāyaṇa mūlarāmāyaṇe mūlarāmāyaṇāni
Accusativemūlarāmāyaṇam mūlarāmāyaṇe mūlarāmāyaṇāni
Instrumentalmūlarāmāyaṇena mūlarāmāyaṇābhyām mūlarāmāyaṇaiḥ
Dativemūlarāmāyaṇāya mūlarāmāyaṇābhyām mūlarāmāyaṇebhyaḥ
Ablativemūlarāmāyaṇāt mūlarāmāyaṇābhyām mūlarāmāyaṇebhyaḥ
Genitivemūlarāmāyaṇasya mūlarāmāyaṇayoḥ mūlarāmāyaṇānām
Locativemūlarāmāyaṇe mūlarāmāyaṇayoḥ mūlarāmāyaṇeṣu

Compound mūlarāmāyaṇa -

Adverb -mūlarāmāyaṇam -mūlarāmāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria