Declension table of ?mūlapuliśasiddhānta

Deva

MasculineSingularDualPlural
Nominativemūlapuliśasiddhāntaḥ mūlapuliśasiddhāntau mūlapuliśasiddhāntāḥ
Vocativemūlapuliśasiddhānta mūlapuliśasiddhāntau mūlapuliśasiddhāntāḥ
Accusativemūlapuliśasiddhāntam mūlapuliśasiddhāntau mūlapuliśasiddhāntān
Instrumentalmūlapuliśasiddhāntena mūlapuliśasiddhāntābhyām mūlapuliśasiddhāntaiḥ mūlapuliśasiddhāntebhiḥ
Dativemūlapuliśasiddhāntāya mūlapuliśasiddhāntābhyām mūlapuliśasiddhāntebhyaḥ
Ablativemūlapuliśasiddhāntāt mūlapuliśasiddhāntābhyām mūlapuliśasiddhāntebhyaḥ
Genitivemūlapuliśasiddhāntasya mūlapuliśasiddhāntayoḥ mūlapuliśasiddhāntānām
Locativemūlapuliśasiddhānte mūlapuliśasiddhāntayoḥ mūlapuliśasiddhānteṣu

Compound mūlapuliśasiddhānta -

Adverb -mūlapuliśasiddhāntam -mūlapuliśasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria